Sunday, January 16, 2022

The king of aspiration prayer SANSKRIT

The king of aspiration prayer
SANSKRIT

56 SAMANTABHADRACARYĀPRAṆIDHĀNAM

http://www.dsbcproject.org/canon-text/content/40/362prayer

atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṃparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt—

yāvata keci daśaddiśi loke

sarvatriyadhvagatā narasiṃhāḥ|

tānahu vandami sarvi aśeṣān

kāyatu vāca manena prasannaḥ||1||

kṣetrarajopamakāyapramāṇaiḥ

sarvajināna karomi praṇāmam|

sarvajinābhimukhena manena

bhadracarīpraṇidhānabalena||2||

ekarajāgri rajopamabuddhā

buddhasutāna niṣaṇṇaku madhye|

evamaśeṣata dharmatadhātuṃ

sarvādhimucyami pūrṇa jinebhiḥ||3||

teṣu ca akṣayavarṇasamudrān

sarvasvarāṅgasamudrarutebhiḥ|

sarvajināna guṇān bhaṇamāna-

stān sugatān stavamī ahu sarvān||4||

puṣpavarebhi ca mālyavarebhi-

rvādyavilepanachatravarebhiḥ|

dīpavarebhi ca dhūpavarebhiḥ

pūjana teṣa jināna karomi||5||

vastravarebhi ca gandhavarebhi-

ścūrṇapuṭebhi ca merusamebhiḥ|

sarvaviśiṣṭaviyūhavarebhiḥ

pūjana teṣa jināna karomi||6||

yā ca anuttara pūja udārā

tānadhimucyami sarvajinānām|

bhadracarīadhimuktibalena

vandami pūjayamī jina sarvān||7||

yacca kṛtaṃ mayi pāpu bhaveyyā

rāgatu dveṣatu mohavaśena|

kāyatu vāca manena tathaiva

taṃ pratideśayamī ahu sarvam||8||

yacca daśaddiśi puṇya jagasya

śaikṣa aśaikṣapratyekajinānām|

buddhasutānatha sarvajinānāṃ

taṃ anumodayamī ahu sarvam||9||

ye ca daśaddiśi lokapradīpā

bodhivibuddha asaṅgataprāptāḥ|

tānahu sarvi adhyeṣami nāthāṃ

cakru anuttaru vartanatāyai||10||

ye'pi ca nirvṛti darśitukāmā-

stānabhiyācami prāñjalibhūtaḥ|

kṣetrarajopamakalpa sthihantu

sarvajagasya hitāya sukhāya||11||

vandanapūjanadeśanatāya

modanadhyeṣaṇayācanatāya|

yacca śubhaṃ mayi saṃcitu kiṃci-

dbodhayi nāmayamī ahu sarvam||12||

pūjita bhontu atītaka buddhā

ye ca ghriyanti daśaddiśi loke|

ye ca anāgata te laghu bhontu

pūrṇamanoratha bodhivibuddhāḥ||13||

yāvat keci daśaddiśi kṣetrā-

ste pariśuddha bhavantu udārāḥ|

bodhidrumendragatebhi jinebhi-

rbuddhasutebhi ca bhontu prapūrṇāḥ||14||

yāvat keci daśaddiśi sattvā-

ste sukhitāḥ sada bhontu arogāḥ|

sarvajagasya ca dharmiku artho

bhontu pradakṣiṇu ṛdhyatu āśā||15||

bodhicariṃ ca ahaṃ caramāṇo

bhavi jātismaru sarvagatīṣu|

sarvasu janmasu cyutyupapattī

pravrajito ahu nityu bhaveyyā||16||

sarvajinānanuśikṣayamāṇo

bhadracariṃ paripūrayamāṇaḥ|

śīlacariṃ vimalāṃ pariśuddhāṃ

nityamakhaṇḍamacchidra careyam||17||

devarutebhi ca nāgarutebhi-

ryakṣakumbhāṇḍamanuṣyarutebhiḥ|

yāni ca sarvarutāni jagasya

sarvaruteṣvahu deśayi dharmam||18||

ye khalu pāramitāsvabhiyukto

bodhiyi cittu ma jātu vimuhyet|

ye'pi ca pāpaka āvaraṇīyā-

steṣu parikṣayu bhotu aśeṣam||19||

karmatu kleśatu mārapathāto

lokagatīṣu vimuktu careyam|

padma yathā salilena aliptaḥ

sūrya śaśī gaganeva asaktaḥ||20||

sarvi apāyadukhāṃ praśamanto

sarvajagat sukhi sthāpayamānaḥ|

sarvajagasya hitāya careyaṃ

yāvata kṣetrapathā diśatāsu||21||

sattvacariṃ anuvartayamāno

bodhicariṃ paripurayamāṇaḥ|

bhadracariṃ ca prabhāvayamānaḥ

sarvi anāgatakalpa careyam||22||

ye ca sabhāgata mama caryāye

tebhi samāgamu nityu bhaveyyā|

kāyatu vācatu cetanato vā

ekacari praṇidhāna careyam||23||

ye'pi ca mitrā mama hitakāmā

bhadracarīya nidarśayitāraḥ|

tebhi samāgamu nityu bhaveyyā

tāṃśca ahaṃ na virāgayi jātu||24||

saṃmukha nityamahaṃ jina paśye

buddhasutebhi parīvṛtu nāthān|

teṣu ca pūja kareya udārāṃ

sarvi anāgatakalpamakhinnaḥ||25||

dhārayamāṇu jināna saddharmaṃ

bodhicariṃ paridīpayamānaḥ|

bhadracariṃ ca viśodhayamānaḥ

sarvi anāgatakalpa careyam||26||

sarvabhaveṣu ca saṃsaramāṇaḥ

puṇyatu jñānatu akṣayaprāptaḥ|

prajñaupāyasamādhivimokṣaiḥ

sarvaguṇairbhavi akṣayakośaḥ||27||

ekarajāgri rajopamakṣetrā

tatra ca kṣetri acintiya buddhān|

buddhasutāna niṣaṇṇaku madhye

paśyiya bodhicariṃ caramāṇaḥ||28||

evamaśeṣata sarvadiśāsu

bālapatheṣu triyadhvapramāṇān|

buddhasamudra tha kṣetrasamudrā-

notari cārikakalpasamudrān||29||

ekasvarāṅgasamudrarutebhiḥ

sarvajināna svarāṅgaviśuddhim|

sarvajināna yathāśayaghoṣān

buddhasarasvatimotari nityam||30||

teṣu ca akṣayaghoṣaruteṣu

sarvatriyadhvagatāna jinānām|

cakranayaṃ parivartayamāno

buddhibalena ahaṃ praviśeyam||31||

ekakṣaṇena anāgata sarvān

kalpapraveśa ahaṃ praviśeyam|

ye'pi ca kalpa triyadhvapramāṇā-

stān kṣaṇakoṭipraviṣṭa careyam||32||

ye ca triyadhvagatā narasiṃhā-

stānahu paśyiya ekakṣaṇena|

teṣu ca gocarimotari nityaṃ

māyagatena vimokṣabalena||33||

ye ca triyadhvasukṣetraviyūhā-

stānabhinirhari ekarajāgre|

evamaśeṣata sarvadiśāsu

otari kṣetraviyūha jinānām||34||

ye ca ānāgata lokapradīpā-

steṣu vibudhyana cakrapravṛttim|

nirvṛtidarśananiṣṭha praśāntiṃ

sarvi ahaṃ upasaṃkrami nāthān||35||

ṛddhibalena samantajavena

jñānabalena samantamukhena|

caryabalena samantaguṇena

maitrabalena samantagatena||36||

puṇyabalena samantaśubhena

jñānabalena asaṅgagatena|

prajñaupāyasamādhibalena

bodhibalaṃ samudānayamānaḥ||37||

karmabalaṃ pariśodhayamānaḥ

kleśabalaṃ parimardayamānaḥ|

mārabalaṃ abalaṃkaramāṇaḥ

pūrayi bhadracarībala sarvān||38||

kṣetrasamudra viśodhayamānaḥ

sattvasamudra vimocayamānaḥ|

dharmasamudra vipaśyayamāno

jñānasamudra vigāhayamānaḥ||39||

caryasamudra viśodhayamānaḥ

praṇidhisamudra prapūrayamāṇaḥ|

buddhasamudra prapūjayamānaḥ

kalpasamudra careyamakhinnaḥ||40||

ye ca triyadhvagatāna jinānāṃ

bodhicaripraṇidhānaviśeṣāḥ|

tānahu pūrayi sarvi aśeṣān

bhadracarīya vibudhyiya bodhim||41||

jyeṣṭhaku yaḥ sutu sarvajinānāṃ

yasya ca nāma samantatabhadraḥ|

tasya vidusya sabhāgacarīye

nāmayamī kuśalaṃ imu sarvam||42||

kāyatu vāca manasya viśuddhi-

ścaryaviśuddhyatha kṣetraviśuddhiḥ|

yādṛśa nāmana bhadra vidusya

tādṛśa bhotu samaṃ mama tena||43||

bhadracarīya samantaśubhāye

mañjuśiripraṇidhāna careyam|

sarvi anāgata kalpamakhinnaḥ

pūrayi tāṃ kriya sarvi aśeṣām||44||

no ca pramāṇu bhaveyya carīye

no ca pramāṇu bhaveyya guṇānām|

apramāṇa cariyāya sthihitvā

jānami sarvi vikurvitu teṣām||45||

yāvata niṣṭha nabhasya bhaveyyā

sattva aśeṣata niṣṭha tathaiva|

karmatu kleśatu yāvata niṣṭhā

tāvataniṣṭha mama praṇidhānam||46||

ye ca daśaddiśi kṣetra anantā

rathaalaṃkṛtu dadyu jinānām|

divya ca mānuṣa saukhyaviśiṣṭāṃ

kṣetrarajopama kalpa dadeyam||47||

yaśca imaṃ pariṇāmanarājaṃ

śrutva sakṛjjanayedadhimuktim|

bodhivarāmanuprārthayamāno

agru viśiṣṭa bhavedimu puṇyam||48||

varjita tena bhavanti apāyā

varjita tena bhavanti kumitrāḥ|

kṣipru sa paśyati taṃ amitābhaṃ

yasyimu bhadracaripraṇidhānam||49||

lābha sulabdha sujīvitu teṣāṃ

svāgata te imu mānuṣa janma|

yādṛśa so hi samantatabhadra-

ste'pi tathā nacireṇa bhavanti||50||

pāpaka pañca anantariyāṇi

yena ajñānavaśena kṛtāni|

so imu bhadracariṃ bhaṇamānaḥ

kṣipru parikṣayu neti aśeṣam||51||

jñānatu rūpatu lakṣaṇataśca

varṇatu gotratu bhotirupetaḥ|

tīrthikamāragaṇebhiraghṛṣyaḥ

pūjitu bhoti sa sarvatriloke||52||

kṣipru sa gacchati bodhidrumendraṃ

gatva niṣīdati sattvahitāya|

budhyati bodhi pravartayi cakraṃ

dharṣati māru sasainyaku sarvam||53||

yo imu bhadracaripraṇidhānaṃ

dhārayi vācayi deśayito vā|

buddha vijānati yo'tra vipāko

bodhi viśiṣṭa ma kāṅkṣa janetha||54||

mañjuśirī yatha jānati śūraḥ

so ca samantatabhadra tathaiva|

teṣu ahaṃ anuśikṣayamāṇo

nāmayamī kuśalaṃ imu sarvam||55||

sarvatriyadhvagatebhi jinebhi-

ryā pariṇāmana varṇita agrā|

tāya ahaṃ kuśalaṃ imu sarvaṃ

nāmayamī varabhadracarīye||56||

kālakriyāṃ ca ahaṃ karamāṇo

āvaraṇān vinivartiya sarvān|

saṃmukha paśyiya taṃ amitābhaṃ

taṃ ca sukhāvatikṣetra vrajeyam||57||

tatra gatasya imi praṇidhānā

āmukhi sarvi bhaveyyu samagrā|

tāṃśca ahaṃ paripūrya aśeṣān

sattvahitaṃ kari yāvata loke||58||

tahi jinamaṇḍali śobhani ramye

padmavare rucire upapannaḥ|

vyākaraṇaṃ ahu tatra labheyyā

saṃmukhato abhitābhajinasya||59||

vyākaraṇaṃ pratilabhya ta tasmin

nirmitakoṭiśatebhiranekaiḥ|

sattvahitāni bahūnyahu kuryāṃ

dikṣu daśasvapi buddhibalena||60||

bhadracaripraṇidhāna paṭhitvā

yatkuśalaṃ mayi saṃcitu kiṃcit|

ekakṣaṇena samṛdhyatu sarvaṃ

tena jagasya śubhaṃ praṇidhānam||61||

bhadracariṃ pariṇāmya yadāptaṃ

puṇyamanantamatīva viśiṣṭam|

tena jagadvyasanaughanimagnaṃ

yātvamitābhapuriṃ varameva||62||

No comments:

Blog Archive