The king of aspiration prayer
SANSKRIT
56 SAMANTABHADRACARYĀPRAṆIDHĀNAM
http://www.dsbcproject.org/canon-text/content/40/362prayer
atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṃparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt—
yāvata keci daśaddiśi loke
sarvatriyadhvagatā narasiṃhāḥ|
tānahu vandami sarvi aśeṣān
kāyatu vāca manena prasannaḥ||1||
kṣetrarajopamakāyapramāṇaiḥ
sarvajināna karomi praṇāmam|
sarvajinābhimukhena manena
bhadracarīpraṇidhānabalena||2||
ekarajāgri rajopamabuddhā
buddhasutāna niṣaṇṇaku madhye|
evamaśeṣata dharmatadhātuṃ
sarvādhimucyami pūrṇa jinebhiḥ||3||
teṣu ca akṣayavarṇasamudrān
sarvasvarāṅgasamudrarutebhiḥ|
sarvajināna guṇān bhaṇamāna-
stān sugatān stavamī ahu sarvān||4||
puṣpavarebhi ca mālyavarebhi-
rvādyavilepanachatravarebhiḥ|
dīpavarebhi ca dhūpavarebhiḥ
pūjana teṣa jināna karomi||5||
vastravarebhi ca gandhavarebhi-
ścūrṇapuṭebhi ca merusamebhiḥ|
sarvaviśiṣṭaviyūhavarebhiḥ
pūjana teṣa jināna karomi||6||
yā ca anuttara pūja udārā
tānadhimucyami sarvajinānām|
bhadracarīadhimuktibalena
vandami pūjayamī jina sarvān||7||
yacca kṛtaṃ mayi pāpu bhaveyyā
rāgatu dveṣatu mohavaśena|
kāyatu vāca manena tathaiva
taṃ pratideśayamī ahu sarvam||8||
yacca daśaddiśi puṇya jagasya
śaikṣa aśaikṣapratyekajinānām|
buddhasutānatha sarvajinānāṃ
taṃ anumodayamī ahu sarvam||9||
ye ca daśaddiśi lokapradīpā
bodhivibuddha asaṅgataprāptāḥ|
tānahu sarvi adhyeṣami nāthāṃ
cakru anuttaru vartanatāyai||10||
ye'pi ca nirvṛti darśitukāmā-
stānabhiyācami prāñjalibhūtaḥ|
kṣetrarajopamakalpa sthihantu
sarvajagasya hitāya sukhāya||11||
vandanapūjanadeśanatāya
modanadhyeṣaṇayācanatāya|
yacca śubhaṃ mayi saṃcitu kiṃci-
dbodhayi nāmayamī ahu sarvam||12||
pūjita bhontu atītaka buddhā
ye ca ghriyanti daśaddiśi loke|
ye ca anāgata te laghu bhontu
pūrṇamanoratha bodhivibuddhāḥ||13||
yāvat keci daśaddiśi kṣetrā-
ste pariśuddha bhavantu udārāḥ|
bodhidrumendragatebhi jinebhi-
rbuddhasutebhi ca bhontu prapūrṇāḥ||14||
yāvat keci daśaddiśi sattvā-
ste sukhitāḥ sada bhontu arogāḥ|
sarvajagasya ca dharmiku artho
bhontu pradakṣiṇu ṛdhyatu āśā||15||
bodhicariṃ ca ahaṃ caramāṇo
bhavi jātismaru sarvagatīṣu|
sarvasu janmasu cyutyupapattī
pravrajito ahu nityu bhaveyyā||16||
sarvajinānanuśikṣayamāṇo
bhadracariṃ paripūrayamāṇaḥ|
śīlacariṃ vimalāṃ pariśuddhāṃ
nityamakhaṇḍamacchidra careyam||17||
devarutebhi ca nāgarutebhi-
ryakṣakumbhāṇḍamanuṣyarutebhiḥ|
yāni ca sarvarutāni jagasya
sarvaruteṣvahu deśayi dharmam||18||
ye khalu pāramitāsvabhiyukto
bodhiyi cittu ma jātu vimuhyet|
ye'pi ca pāpaka āvaraṇīyā-
steṣu parikṣayu bhotu aśeṣam||19||
karmatu kleśatu mārapathāto
lokagatīṣu vimuktu careyam|
padma yathā salilena aliptaḥ
sūrya śaśī gaganeva asaktaḥ||20||
sarvi apāyadukhāṃ praśamanto
sarvajagat sukhi sthāpayamānaḥ|
sarvajagasya hitāya careyaṃ
yāvata kṣetrapathā diśatāsu||21||
sattvacariṃ anuvartayamāno
bodhicariṃ paripurayamāṇaḥ|
bhadracariṃ ca prabhāvayamānaḥ
sarvi anāgatakalpa careyam||22||
ye ca sabhāgata mama caryāye
tebhi samāgamu nityu bhaveyyā|
kāyatu vācatu cetanato vā
ekacari praṇidhāna careyam||23||
ye'pi ca mitrā mama hitakāmā
bhadracarīya nidarśayitāraḥ|
tebhi samāgamu nityu bhaveyyā
tāṃśca ahaṃ na virāgayi jātu||24||
saṃmukha nityamahaṃ jina paśye
buddhasutebhi parīvṛtu nāthān|
teṣu ca pūja kareya udārāṃ
sarvi anāgatakalpamakhinnaḥ||25||
dhārayamāṇu jināna saddharmaṃ
bodhicariṃ paridīpayamānaḥ|
bhadracariṃ ca viśodhayamānaḥ
sarvi anāgatakalpa careyam||26||
sarvabhaveṣu ca saṃsaramāṇaḥ
puṇyatu jñānatu akṣayaprāptaḥ|
prajñaupāyasamādhivimokṣaiḥ
sarvaguṇairbhavi akṣayakośaḥ||27||
ekarajāgri rajopamakṣetrā
tatra ca kṣetri acintiya buddhān|
buddhasutāna niṣaṇṇaku madhye
paśyiya bodhicariṃ caramāṇaḥ||28||
evamaśeṣata sarvadiśāsu
bālapatheṣu triyadhvapramāṇān|
buddhasamudra tha kṣetrasamudrā-
notari cārikakalpasamudrān||29||
ekasvarāṅgasamudrarutebhiḥ
sarvajināna svarāṅgaviśuddhim|
sarvajināna yathāśayaghoṣān
buddhasarasvatimotari nityam||30||
teṣu ca akṣayaghoṣaruteṣu
sarvatriyadhvagatāna jinānām|
cakranayaṃ parivartayamāno
buddhibalena ahaṃ praviśeyam||31||
ekakṣaṇena anāgata sarvān
kalpapraveśa ahaṃ praviśeyam|
ye'pi ca kalpa triyadhvapramāṇā-
stān kṣaṇakoṭipraviṣṭa careyam||32||
ye ca triyadhvagatā narasiṃhā-
stānahu paśyiya ekakṣaṇena|
teṣu ca gocarimotari nityaṃ
māyagatena vimokṣabalena||33||
ye ca triyadhvasukṣetraviyūhā-
stānabhinirhari ekarajāgre|
evamaśeṣata sarvadiśāsu
otari kṣetraviyūha jinānām||34||
ye ca ānāgata lokapradīpā-
steṣu vibudhyana cakrapravṛttim|
nirvṛtidarśananiṣṭha praśāntiṃ
sarvi ahaṃ upasaṃkrami nāthān||35||
ṛddhibalena samantajavena
jñānabalena samantamukhena|
caryabalena samantaguṇena
maitrabalena samantagatena||36||
puṇyabalena samantaśubhena
jñānabalena asaṅgagatena|
prajñaupāyasamādhibalena
bodhibalaṃ samudānayamānaḥ||37||
karmabalaṃ pariśodhayamānaḥ
kleśabalaṃ parimardayamānaḥ|
mārabalaṃ abalaṃkaramāṇaḥ
pūrayi bhadracarībala sarvān||38||
kṣetrasamudra viśodhayamānaḥ
sattvasamudra vimocayamānaḥ|
dharmasamudra vipaśyayamāno
jñānasamudra vigāhayamānaḥ||39||
caryasamudra viśodhayamānaḥ
praṇidhisamudra prapūrayamāṇaḥ|
buddhasamudra prapūjayamānaḥ
kalpasamudra careyamakhinnaḥ||40||
ye ca triyadhvagatāna jinānāṃ
bodhicaripraṇidhānaviśeṣāḥ|
tānahu pūrayi sarvi aśeṣān
bhadracarīya vibudhyiya bodhim||41||
jyeṣṭhaku yaḥ sutu sarvajinānāṃ
yasya ca nāma samantatabhadraḥ|
tasya vidusya sabhāgacarīye
nāmayamī kuśalaṃ imu sarvam||42||
kāyatu vāca manasya viśuddhi-
ścaryaviśuddhyatha kṣetraviśuddhiḥ|
yādṛśa nāmana bhadra vidusya
tādṛśa bhotu samaṃ mama tena||43||
bhadracarīya samantaśubhāye
mañjuśiripraṇidhāna careyam|
sarvi anāgata kalpamakhinnaḥ
pūrayi tāṃ kriya sarvi aśeṣām||44||
no ca pramāṇu bhaveyya carīye
no ca pramāṇu bhaveyya guṇānām|
apramāṇa cariyāya sthihitvā
jānami sarvi vikurvitu teṣām||45||
yāvata niṣṭha nabhasya bhaveyyā
sattva aśeṣata niṣṭha tathaiva|
karmatu kleśatu yāvata niṣṭhā
tāvataniṣṭha mama praṇidhānam||46||
ye ca daśaddiśi kṣetra anantā
rathaalaṃkṛtu dadyu jinānām|
divya ca mānuṣa saukhyaviśiṣṭāṃ
kṣetrarajopama kalpa dadeyam||47||
yaśca imaṃ pariṇāmanarājaṃ
śrutva sakṛjjanayedadhimuktim|
bodhivarāmanuprārthayamāno
agru viśiṣṭa bhavedimu puṇyam||48||
varjita tena bhavanti apāyā
varjita tena bhavanti kumitrāḥ|
kṣipru sa paśyati taṃ amitābhaṃ
yasyimu bhadracaripraṇidhānam||49||
lābha sulabdha sujīvitu teṣāṃ
svāgata te imu mānuṣa janma|
yādṛśa so hi samantatabhadra-
ste'pi tathā nacireṇa bhavanti||50||
pāpaka pañca anantariyāṇi
yena ajñānavaśena kṛtāni|
so imu bhadracariṃ bhaṇamānaḥ
kṣipru parikṣayu neti aśeṣam||51||
jñānatu rūpatu lakṣaṇataśca
varṇatu gotratu bhotirupetaḥ|
tīrthikamāragaṇebhiraghṛṣyaḥ
pūjitu bhoti sa sarvatriloke||52||
kṣipru sa gacchati bodhidrumendraṃ
gatva niṣīdati sattvahitāya|
budhyati bodhi pravartayi cakraṃ
dharṣati māru sasainyaku sarvam||53||
yo imu bhadracaripraṇidhānaṃ
dhārayi vācayi deśayito vā|
buddha vijānati yo'tra vipāko
bodhi viśiṣṭa ma kāṅkṣa janetha||54||
mañjuśirī yatha jānati śūraḥ
so ca samantatabhadra tathaiva|
teṣu ahaṃ anuśikṣayamāṇo
nāmayamī kuśalaṃ imu sarvam||55||
sarvatriyadhvagatebhi jinebhi-
ryā pariṇāmana varṇita agrā|
tāya ahaṃ kuśalaṃ imu sarvaṃ
nāmayamī varabhadracarīye||56||
kālakriyāṃ ca ahaṃ karamāṇo
āvaraṇān vinivartiya sarvān|
saṃmukha paśyiya taṃ amitābhaṃ
taṃ ca sukhāvatikṣetra vrajeyam||57||
tatra gatasya imi praṇidhānā
āmukhi sarvi bhaveyyu samagrā|
tāṃśca ahaṃ paripūrya aśeṣān
sattvahitaṃ kari yāvata loke||58||
tahi jinamaṇḍali śobhani ramye
padmavare rucire upapannaḥ|
vyākaraṇaṃ ahu tatra labheyyā
saṃmukhato abhitābhajinasya||59||
vyākaraṇaṃ pratilabhya ta tasmin
nirmitakoṭiśatebhiranekaiḥ|
sattvahitāni bahūnyahu kuryāṃ
dikṣu daśasvapi buddhibalena||60||
bhadracaripraṇidhāna paṭhitvā
yatkuśalaṃ mayi saṃcitu kiṃcit|
ekakṣaṇena samṛdhyatu sarvaṃ
tena jagasya śubhaṃ praṇidhānam||61||
bhadracariṃ pariṇāmya yadāptaṃ
puṇyamanantamatīva viśiṣṭam|
tena jagadvyasanaughanimagnaṃ
yātvamitābhapuriṃ varameva||62||